Declension table of svacchandabhairava

Deva

MasculineSingularDualPlural
Nominativesvacchandabhairavaḥ svacchandabhairavau svacchandabhairavāḥ
Vocativesvacchandabhairava svacchandabhairavau svacchandabhairavāḥ
Accusativesvacchandabhairavam svacchandabhairavau svacchandabhairavān
Instrumentalsvacchandabhairaveṇa svacchandabhairavābhyām svacchandabhairavaiḥ
Dativesvacchandabhairavāya svacchandabhairavābhyām svacchandabhairavebhyaḥ
Ablativesvacchandabhairavāt svacchandabhairavābhyām svacchandabhairavebhyaḥ
Genitivesvacchandabhairavasya svacchandabhairavayoḥ svacchandabhairavāṇām
Locativesvacchandabhairave svacchandabhairavayoḥ svacchandabhairaveṣu

Compound svacchandabhairava -

Adverb -svacchandabhairavam -svacchandabhairavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria