Declension table of svacchanda

Deva

NeuterSingularDualPlural
Nominativesvacchandam svacchande svacchandāni
Vocativesvacchanda svacchande svacchandāni
Accusativesvacchandam svacchande svacchandāni
Instrumentalsvacchandena svacchandābhyām svacchandaiḥ
Dativesvacchandāya svacchandābhyām svacchandebhyaḥ
Ablativesvacchandāt svacchandābhyām svacchandebhyaḥ
Genitivesvacchandasya svacchandayoḥ svacchandānām
Locativesvacchande svacchandayoḥ svacchandeṣu

Compound svacchanda -

Adverb -svacchandam -svacchandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria