सुबन्तावली ?स्वचर

Roma

नपुंसकम्एकद्विबहु
प्रथमास्वचरम् स्वचरे स्वचराणि
सम्बोधनम्स्वचर स्वचरे स्वचराणि
द्वितीयास्वचरम् स्वचरे स्वचराणि
तृतीयास्वचरेण स्वचराभ्याम् स्वचरैः
चतुर्थीस्वचराय स्वचराभ्याम् स्वचरेभ्यः
पञ्चमीस्वचरात् स्वचराभ्याम् स्वचरेभ्यः
षष्ठीस्वचरस्य स्वचरयोः स्वचराणाम्
सप्तमीस्वचरे स्वचरयोः स्वचरेषु

समास स्वचर

अव्यय ॰स्वचरम् ॰स्वचरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria