Declension table of ?svabīja

Deva

NeuterSingularDualPlural
Nominativesvabījam svabīje svabījāni
Vocativesvabīja svabīje svabījāni
Accusativesvabījam svabīje svabījāni
Instrumentalsvabījena svabījābhyām svabījaiḥ
Dativesvabījāya svabījābhyām svabījebhyaḥ
Ablativesvabījāt svabījābhyām svabījebhyaḥ
Genitivesvabījasya svabījayoḥ svabījānām
Locativesvabīje svabījayoḥ svabījeṣu

Compound svabīja -

Adverb -svabījam -svabījāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria