Declension table of ?svabhūti

Deva

FeminineSingularDualPlural
Nominativesvabhūtiḥ svabhūtī svabhūtayaḥ
Vocativesvabhūte svabhūtī svabhūtayaḥ
Accusativesvabhūtim svabhūtī svabhūtīḥ
Instrumentalsvabhūtyā svabhūtibhyām svabhūtibhiḥ
Dativesvabhūtyai svabhūtaye svabhūtibhyām svabhūtibhyaḥ
Ablativesvabhūtyāḥ svabhūteḥ svabhūtibhyām svabhūtibhyaḥ
Genitivesvabhūtyāḥ svabhūteḥ svabhūtyoḥ svabhūtīnām
Locativesvabhūtyām svabhūtau svabhūtyoḥ svabhūtiṣu

Compound svabhūti -

Adverb -svabhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria