Declension table of svabhūmi

Deva

FeminineSingularDualPlural
Nominativesvabhūmiḥ svabhūmī svabhūmayaḥ
Vocativesvabhūme svabhūmī svabhūmayaḥ
Accusativesvabhūmim svabhūmī svabhūmīḥ
Instrumentalsvabhūmyā svabhūmibhyām svabhūmibhiḥ
Dativesvabhūmyai svabhūmaye svabhūmibhyām svabhūmibhyaḥ
Ablativesvabhūmyāḥ svabhūmeḥ svabhūmibhyām svabhūmibhyaḥ
Genitivesvabhūmyāḥ svabhūmeḥ svabhūmyoḥ svabhūmīnām
Locativesvabhūmyām svabhūmau svabhūmyoḥ svabhūmiṣu

Compound svabhūmi -

Adverb -svabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria