Declension table of svabhū

Deva

NeuterSingularDualPlural
Nominativesvabhu svabhunī svabhūni
Vocativesvabhu svabhunī svabhūni
Accusativesvabhu svabhunī svabhūni
Instrumentalsvabhunā svabhubhyām svabhubhiḥ
Dativesvabhune svabhubhyām svabhubhyaḥ
Ablativesvabhunaḥ svabhubhyām svabhubhyaḥ
Genitivesvabhunaḥ svabhunoḥ svabhūnām
Locativesvabhuni svabhunoḥ svabhuṣu

Compound svabhu -

Adverb -svabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria