Declension table of svabhū

Deva

MasculineSingularDualPlural
Nominativesvabhūḥ svabhuvau svabhuvaḥ
Vocativesvabhūḥ svabhu svabhuvau svabhuvaḥ
Accusativesvabhuvam svabhuvau svabhuvaḥ
Instrumentalsvabhuvā svabhūbhyām svabhūbhiḥ
Dativesvabhuvai svabhuve svabhūbhyām svabhūbhyaḥ
Ablativesvabhuvāḥ svabhuvaḥ svabhūbhyām svabhūbhyaḥ
Genitivesvabhuvāḥ svabhuvaḥ svabhuvoḥ svabhūnām svabhuvām
Locativesvabhuvi svabhuvām svabhuvoḥ svabhūṣu

Compound svabhū -

Adverb -svabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria