सुबन्तावली ?स्वभिष्टिसुम्ना

Roma

स्त्रीएकद्विबहु
प्रथमास्वभिष्टिसुम्ना स्वभिष्टिसुम्ने स्वभिष्टिसुम्नाः
सम्बोधनम्स्वभिष्टिसुम्ने स्वभिष्टिसुम्ने स्वभिष्टिसुम्नाः
द्वितीयास्वभिष्टिसुम्नाम् स्वभिष्टिसुम्ने स्वभिष्टिसुम्नाः
तृतीयास्वभिष्टिसुम्नया स्वभिष्टिसुम्नाभ्याम् स्वभिष्टिसुम्नाभिः
चतुर्थीस्वभिष्टिसुम्नायै स्वभिष्टिसुम्नाभ्याम् स्वभिष्टिसुम्नाभ्यः
पञ्चमीस्वभिष्टिसुम्नायाः स्वभिष्टिसुम्नाभ्याम् स्वभिष्टिसुम्नाभ्यः
षष्ठीस्वभिष्टिसुम्नायाः स्वभिष्टिसुम्नयोः स्वभिष्टिसुम्नानाम्
सप्तमीस्वभिष्टिसुम्नायाम् स्वभिष्टिसुम्नयोः स्वभिष्टिसुम्नासु

अव्यय ॰स्वभिष्टिसुम्नम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria