सुबन्तावली ?स्वभवस्

Roma

पुमान्एकद्विबहु
प्रथमास्वभवान् स्वभवांसौ स्वभवांसः
सम्बोधनम्स्वभवन् स्वभवांसौ स्वभवांसः
द्वितीयास्वभवांसम् स्वभवांसौ स्वभोषः
तृतीयास्वभोषा स्वभवद्भ्याम् स्वभवद्भिः
चतुर्थीस्वभोषे स्वभवद्भ्याम् स्वभवद्भ्यः
पञ्चमीस्वभोषः स्वभवद्भ्याम् स्वभवद्भ्यः
षष्ठीस्वभोषः स्वभोषोः स्वभोषाम्
सप्तमीस्वभोषि स्वभोषोः स्वभवत्सु

समास स्वभवत्

अव्यय ॰स्वभवस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria