Declension table of svabhāvokti

Deva

FeminineSingularDualPlural
Nominativesvabhāvoktiḥ svabhāvoktī svabhāvoktayaḥ
Vocativesvabhāvokte svabhāvoktī svabhāvoktayaḥ
Accusativesvabhāvoktim svabhāvoktī svabhāvoktīḥ
Instrumentalsvabhāvoktyā svabhāvoktibhyām svabhāvoktibhiḥ
Dativesvabhāvoktyai svabhāvoktaye svabhāvoktibhyām svabhāvoktibhyaḥ
Ablativesvabhāvoktyāḥ svabhāvokteḥ svabhāvoktibhyām svabhāvoktibhyaḥ
Genitivesvabhāvoktyāḥ svabhāvokteḥ svabhāvoktyoḥ svabhāvoktīnām
Locativesvabhāvoktyām svabhāvoktau svabhāvoktyoḥ svabhāvoktiṣu

Compound svabhāvokti -

Adverb -svabhāvokti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria