Declension table of ?svabhāvoktā

Deva

FeminineSingularDualPlural
Nominativesvabhāvoktā svabhāvokte svabhāvoktāḥ
Vocativesvabhāvokte svabhāvokte svabhāvoktāḥ
Accusativesvabhāvoktām svabhāvokte svabhāvoktāḥ
Instrumentalsvabhāvoktayā svabhāvoktābhyām svabhāvoktābhiḥ
Dativesvabhāvoktāyai svabhāvoktābhyām svabhāvoktābhyaḥ
Ablativesvabhāvoktāyāḥ svabhāvoktābhyām svabhāvoktābhyaḥ
Genitivesvabhāvoktāyāḥ svabhāvoktayoḥ svabhāvoktānām
Locativesvabhāvoktāyām svabhāvoktayoḥ svabhāvoktāsu

Adverb -svabhāvoktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria