Declension table of svabhāvokta

Deva

NeuterSingularDualPlural
Nominativesvabhāvoktam svabhāvokte svabhāvoktāni
Vocativesvabhāvokta svabhāvokte svabhāvoktāni
Accusativesvabhāvoktam svabhāvokte svabhāvoktāni
Instrumentalsvabhāvoktena svabhāvoktābhyām svabhāvoktaiḥ
Dativesvabhāvoktāya svabhāvoktābhyām svabhāvoktebhyaḥ
Ablativesvabhāvoktāt svabhāvoktābhyām svabhāvoktebhyaḥ
Genitivesvabhāvoktasya svabhāvoktayoḥ svabhāvoktānām
Locativesvabhāvokte svabhāvoktayoḥ svabhāvokteṣu

Compound svabhāvokta -

Adverb -svabhāvoktam -svabhāvoktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria