Declension table of ?svabhāvikā

Deva

FeminineSingularDualPlural
Nominativesvabhāvikā svabhāvike svabhāvikāḥ
Vocativesvabhāvike svabhāvike svabhāvikāḥ
Accusativesvabhāvikām svabhāvike svabhāvikāḥ
Instrumentalsvabhāvikayā svabhāvikābhyām svabhāvikābhiḥ
Dativesvabhāvikāyai svabhāvikābhyām svabhāvikābhyaḥ
Ablativesvabhāvikāyāḥ svabhāvikābhyām svabhāvikābhyaḥ
Genitivesvabhāvikāyāḥ svabhāvikayoḥ svabhāvikānām
Locativesvabhāvikāyām svabhāvikayoḥ svabhāvikāsu

Adverb -svabhāvikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria