Declension table of svabhāvika

Deva

NeuterSingularDualPlural
Nominativesvabhāvikam svabhāvike svabhāvikāni
Vocativesvabhāvika svabhāvike svabhāvikāni
Accusativesvabhāvikam svabhāvike svabhāvikāni
Instrumentalsvabhāvikena svabhāvikābhyām svabhāvikaiḥ
Dativesvabhāvikāya svabhāvikābhyām svabhāvikebhyaḥ
Ablativesvabhāvikāt svabhāvikābhyām svabhāvikebhyaḥ
Genitivesvabhāvikasya svabhāvikayoḥ svabhāvikānām
Locativesvabhāvike svabhāvikayoḥ svabhāvikeṣu

Compound svabhāvika -

Adverb -svabhāvikam -svabhāvikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria