Declension table of svabhāvika

Deva

MasculineSingularDualPlural
Nominativesvabhāvikaḥ svabhāvikau svabhāvikāḥ
Vocativesvabhāvika svabhāvikau svabhāvikāḥ
Accusativesvabhāvikam svabhāvikau svabhāvikān
Instrumentalsvabhāvikena svabhāvikābhyām svabhāvikaiḥ svabhāvikebhiḥ
Dativesvabhāvikāya svabhāvikābhyām svabhāvikebhyaḥ
Ablativesvabhāvikāt svabhāvikābhyām svabhāvikebhyaḥ
Genitivesvabhāvikasya svabhāvikayoḥ svabhāvikānām
Locativesvabhāvike svabhāvikayoḥ svabhāvikeṣu

Compound svabhāvika -

Adverb -svabhāvikam -svabhāvikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria