Declension table of ?svabhāvaśūra

Deva

NeuterSingularDualPlural
Nominativesvabhāvaśūram svabhāvaśūre svabhāvaśūrāṇi
Vocativesvabhāvaśūra svabhāvaśūre svabhāvaśūrāṇi
Accusativesvabhāvaśūram svabhāvaśūre svabhāvaśūrāṇi
Instrumentalsvabhāvaśūreṇa svabhāvaśūrābhyām svabhāvaśūraiḥ
Dativesvabhāvaśūrāya svabhāvaśūrābhyām svabhāvaśūrebhyaḥ
Ablativesvabhāvaśūrāt svabhāvaśūrābhyām svabhāvaśūrebhyaḥ
Genitivesvabhāvaśūrasya svabhāvaśūrayoḥ svabhāvaśūrāṇām
Locativesvabhāvaśūre svabhāvaśūrayoḥ svabhāvaśūreṣu

Compound svabhāvaśūra -

Adverb -svabhāvaśūram -svabhāvaśūrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria