Declension table of ?svabhāvaśūnyā

Deva

FeminineSingularDualPlural
Nominativesvabhāvaśūnyā svabhāvaśūnye svabhāvaśūnyāḥ
Vocativesvabhāvaśūnye svabhāvaśūnye svabhāvaśūnyāḥ
Accusativesvabhāvaśūnyām svabhāvaśūnye svabhāvaśūnyāḥ
Instrumentalsvabhāvaśūnyayā svabhāvaśūnyābhyām svabhāvaśūnyābhiḥ
Dativesvabhāvaśūnyāyai svabhāvaśūnyābhyām svabhāvaśūnyābhyaḥ
Ablativesvabhāvaśūnyāyāḥ svabhāvaśūnyābhyām svabhāvaśūnyābhyaḥ
Genitivesvabhāvaśūnyāyāḥ svabhāvaśūnyayoḥ svabhāvaśūnyānām
Locativesvabhāvaśūnyāyām svabhāvaśūnyayoḥ svabhāvaśūnyāsu

Adverb -svabhāvaśūnyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria