Declension table of svabhāvaśūnya

Deva

NeuterSingularDualPlural
Nominativesvabhāvaśūnyam svabhāvaśūnye svabhāvaśūnyāni
Vocativesvabhāvaśūnya svabhāvaśūnye svabhāvaśūnyāni
Accusativesvabhāvaśūnyam svabhāvaśūnye svabhāvaśūnyāni
Instrumentalsvabhāvaśūnyena svabhāvaśūnyābhyām svabhāvaśūnyaiḥ
Dativesvabhāvaśūnyāya svabhāvaśūnyābhyām svabhāvaśūnyebhyaḥ
Ablativesvabhāvaśūnyāt svabhāvaśūnyābhyām svabhāvaśūnyebhyaḥ
Genitivesvabhāvaśūnyasya svabhāvaśūnyayoḥ svabhāvaśūnyānām
Locativesvabhāvaśūnye svabhāvaśūnyayoḥ svabhāvaśūnyeṣu

Compound svabhāvaśūnya -

Adverb -svabhāvaśūnyam -svabhāvaśūnyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria