Declension table of svabhāvaśūnya

Deva

MasculineSingularDualPlural
Nominativesvabhāvaśūnyaḥ svabhāvaśūnyau svabhāvaśūnyāḥ
Vocativesvabhāvaśūnya svabhāvaśūnyau svabhāvaśūnyāḥ
Accusativesvabhāvaśūnyam svabhāvaśūnyau svabhāvaśūnyān
Instrumentalsvabhāvaśūnyena svabhāvaśūnyābhyām svabhāvaśūnyaiḥ svabhāvaśūnyebhiḥ
Dativesvabhāvaśūnyāya svabhāvaśūnyābhyām svabhāvaśūnyebhyaḥ
Ablativesvabhāvaśūnyāt svabhāvaśūnyābhyām svabhāvaśūnyebhyaḥ
Genitivesvabhāvaśūnyasya svabhāvaśūnyayoḥ svabhāvaśūnyānām
Locativesvabhāvaśūnye svabhāvaśūnyayoḥ svabhāvaśūnyeṣu

Compound svabhāvaśūnya -

Adverb -svabhāvaśūnyam -svabhāvaśūnyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria