Declension table of svabhāvavat

Deva

NeuterSingularDualPlural
Nominativesvabhāvavat svabhāvavantī svabhāvavatī svabhāvavanti
Vocativesvabhāvavat svabhāvavantī svabhāvavatī svabhāvavanti
Accusativesvabhāvavat svabhāvavantī svabhāvavatī svabhāvavanti
Instrumentalsvabhāvavatā svabhāvavadbhyām svabhāvavadbhiḥ
Dativesvabhāvavate svabhāvavadbhyām svabhāvavadbhyaḥ
Ablativesvabhāvavataḥ svabhāvavadbhyām svabhāvavadbhyaḥ
Genitivesvabhāvavataḥ svabhāvavatoḥ svabhāvavatām
Locativesvabhāvavati svabhāvavatoḥ svabhāvavatsu

Adverb -svabhāvavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria