Declension table of ?svabhāvavādin

Deva

MasculineSingularDualPlural
Nominativesvabhāvavādī svabhāvavādinau svabhāvavādinaḥ
Vocativesvabhāvavādin svabhāvavādinau svabhāvavādinaḥ
Accusativesvabhāvavādinam svabhāvavādinau svabhāvavādinaḥ
Instrumentalsvabhāvavādinā svabhāvavādibhyām svabhāvavādibhiḥ
Dativesvabhāvavādine svabhāvavādibhyām svabhāvavādibhyaḥ
Ablativesvabhāvavādinaḥ svabhāvavādibhyām svabhāvavādibhyaḥ
Genitivesvabhāvavādinaḥ svabhāvavādinoḥ svabhāvavādinām
Locativesvabhāvavādini svabhāvavādinoḥ svabhāvavādiṣu

Compound svabhāvavādi -

Adverb -svabhāvavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria