Declension table of ?svabhāvavāda

Deva

MasculineSingularDualPlural
Nominativesvabhāvavādaḥ svabhāvavādau svabhāvavādāḥ
Vocativesvabhāvavāda svabhāvavādau svabhāvavādāḥ
Accusativesvabhāvavādam svabhāvavādau svabhāvavādān
Instrumentalsvabhāvavādena svabhāvavādābhyām svabhāvavādaiḥ svabhāvavādebhiḥ
Dativesvabhāvavādāya svabhāvavādābhyām svabhāvavādebhyaḥ
Ablativesvabhāvavādāt svabhāvavādābhyām svabhāvavādebhyaḥ
Genitivesvabhāvavādasya svabhāvavādayoḥ svabhāvavādānām
Locativesvabhāvavāde svabhāvavādayoḥ svabhāvavādeṣu

Compound svabhāvavāda -

Adverb -svabhāvavādam -svabhāvavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria