Declension table of svabhāvatva

Deva

NeuterSingularDualPlural
Nominativesvabhāvatvam svabhāvatve svabhāvatvāni
Vocativesvabhāvatva svabhāvatve svabhāvatvāni
Accusativesvabhāvatvam svabhāvatve svabhāvatvāni
Instrumentalsvabhāvatvena svabhāvatvābhyām svabhāvatvaiḥ
Dativesvabhāvatvāya svabhāvatvābhyām svabhāvatvebhyaḥ
Ablativesvabhāvatvāt svabhāvatvābhyām svabhāvatvebhyaḥ
Genitivesvabhāvatvasya svabhāvatvayoḥ svabhāvatvānām
Locativesvabhāvatve svabhāvatvayoḥ svabhāvatveṣu

Compound svabhāvatva -

Adverb -svabhāvatvam -svabhāvatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria