Declension table of svabhāvatā

Deva

FeminineSingularDualPlural
Nominativesvabhāvatā svabhāvate svabhāvatāḥ
Vocativesvabhāvate svabhāvate svabhāvatāḥ
Accusativesvabhāvatām svabhāvate svabhāvatāḥ
Instrumentalsvabhāvatayā svabhāvatābhyām svabhāvatābhiḥ
Dativesvabhāvatāyai svabhāvatābhyām svabhāvatābhyaḥ
Ablativesvabhāvatāyāḥ svabhāvatābhyām svabhāvatābhyaḥ
Genitivesvabhāvatāyāḥ svabhāvatayoḥ svabhāvatānām
Locativesvabhāvatāyām svabhāvatayoḥ svabhāvatāsu

Adverb -svabhāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria