Declension table of svabhāvasiddhatva

Deva

NeuterSingularDualPlural
Nominativesvabhāvasiddhatvam svabhāvasiddhatve svabhāvasiddhatvāni
Vocativesvabhāvasiddhatva svabhāvasiddhatve svabhāvasiddhatvāni
Accusativesvabhāvasiddhatvam svabhāvasiddhatve svabhāvasiddhatvāni
Instrumentalsvabhāvasiddhatvena svabhāvasiddhatvābhyām svabhāvasiddhatvaiḥ
Dativesvabhāvasiddhatvāya svabhāvasiddhatvābhyām svabhāvasiddhatvebhyaḥ
Ablativesvabhāvasiddhatvāt svabhāvasiddhatvābhyām svabhāvasiddhatvebhyaḥ
Genitivesvabhāvasiddhatvasya svabhāvasiddhatvayoḥ svabhāvasiddhatvānām
Locativesvabhāvasiddhatve svabhāvasiddhatvayoḥ svabhāvasiddhatveṣu

Compound svabhāvasiddhatva -

Adverb -svabhāvasiddhatvam -svabhāvasiddhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria