Declension table of svabhāvasiddha

Deva

NeuterSingularDualPlural
Nominativesvabhāvasiddham svabhāvasiddhe svabhāvasiddhāni
Vocativesvabhāvasiddha svabhāvasiddhe svabhāvasiddhāni
Accusativesvabhāvasiddham svabhāvasiddhe svabhāvasiddhāni
Instrumentalsvabhāvasiddhena svabhāvasiddhābhyām svabhāvasiddhaiḥ
Dativesvabhāvasiddhāya svabhāvasiddhābhyām svabhāvasiddhebhyaḥ
Ablativesvabhāvasiddhāt svabhāvasiddhābhyām svabhāvasiddhebhyaḥ
Genitivesvabhāvasiddhasya svabhāvasiddhayoḥ svabhāvasiddhānām
Locativesvabhāvasiddhe svabhāvasiddhayoḥ svabhāvasiddheṣu

Compound svabhāvasiddha -

Adverb -svabhāvasiddham -svabhāvasiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria