Declension table of ?svabhāvaprabhavā

Deva

FeminineSingularDualPlural
Nominativesvabhāvaprabhavā svabhāvaprabhave svabhāvaprabhavāḥ
Vocativesvabhāvaprabhave svabhāvaprabhave svabhāvaprabhavāḥ
Accusativesvabhāvaprabhavām svabhāvaprabhave svabhāvaprabhavāḥ
Instrumentalsvabhāvaprabhavayā svabhāvaprabhavābhyām svabhāvaprabhavābhiḥ
Dativesvabhāvaprabhavāyai svabhāvaprabhavābhyām svabhāvaprabhavābhyaḥ
Ablativesvabhāvaprabhavāyāḥ svabhāvaprabhavābhyām svabhāvaprabhavābhyaḥ
Genitivesvabhāvaprabhavāyāḥ svabhāvaprabhavayoḥ svabhāvaprabhavāṇām
Locativesvabhāvaprabhavāyām svabhāvaprabhavayoḥ svabhāvaprabhavāsu

Adverb -svabhāvaprabhavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria