Declension table of svabhāvakṛta

Deva

MasculineSingularDualPlural
Nominativesvabhāvakṛtaḥ svabhāvakṛtau svabhāvakṛtāḥ
Vocativesvabhāvakṛta svabhāvakṛtau svabhāvakṛtāḥ
Accusativesvabhāvakṛtam svabhāvakṛtau svabhāvakṛtān
Instrumentalsvabhāvakṛtena svabhāvakṛtābhyām svabhāvakṛtaiḥ svabhāvakṛtebhiḥ
Dativesvabhāvakṛtāya svabhāvakṛtābhyām svabhāvakṛtebhyaḥ
Ablativesvabhāvakṛtāt svabhāvakṛtābhyām svabhāvakṛtebhyaḥ
Genitivesvabhāvakṛtasya svabhāvakṛtayoḥ svabhāvakṛtānām
Locativesvabhāvakṛte svabhāvakṛtayoḥ svabhāvakṛteṣu

Compound svabhāvakṛta -

Adverb -svabhāvakṛtam -svabhāvakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria