Declension table of ?svabhāvajanitā

Deva

FeminineSingularDualPlural
Nominativesvabhāvajanitā svabhāvajanite svabhāvajanitāḥ
Vocativesvabhāvajanite svabhāvajanite svabhāvajanitāḥ
Accusativesvabhāvajanitām svabhāvajanite svabhāvajanitāḥ
Instrumentalsvabhāvajanitayā svabhāvajanitābhyām svabhāvajanitābhiḥ
Dativesvabhāvajanitāyai svabhāvajanitābhyām svabhāvajanitābhyaḥ
Ablativesvabhāvajanitāyāḥ svabhāvajanitābhyām svabhāvajanitābhyaḥ
Genitivesvabhāvajanitāyāḥ svabhāvajanitayoḥ svabhāvajanitānām
Locativesvabhāvajanitāyām svabhāvajanitayoḥ svabhāvajanitāsu

Adverb -svabhāvajanitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria