Declension table of ?svabhāvajā

Deva

FeminineSingularDualPlural
Nominativesvabhāvajā svabhāvaje svabhāvajāḥ
Vocativesvabhāvaje svabhāvaje svabhāvajāḥ
Accusativesvabhāvajām svabhāvaje svabhāvajāḥ
Instrumentalsvabhāvajayā svabhāvajābhyām svabhāvajābhiḥ
Dativesvabhāvajāyai svabhāvajābhyām svabhāvajābhyaḥ
Ablativesvabhāvajāyāḥ svabhāvajābhyām svabhāvajābhyaḥ
Genitivesvabhāvajāyāḥ svabhāvajayoḥ svabhāvajānām
Locativesvabhāvajāyām svabhāvajayoḥ svabhāvajāsu

Adverb -svabhāvajam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria