Declension table of svabhāvaja

Deva

MasculineSingularDualPlural
Nominativesvabhāvajaḥ svabhāvajau svabhāvajāḥ
Vocativesvabhāvaja svabhāvajau svabhāvajāḥ
Accusativesvabhāvajam svabhāvajau svabhāvajān
Instrumentalsvabhāvajena svabhāvajābhyām svabhāvajaiḥ svabhāvajebhiḥ
Dativesvabhāvajāya svabhāvajābhyām svabhāvajebhyaḥ
Ablativesvabhāvajāt svabhāvajābhyām svabhāvajebhyaḥ
Genitivesvabhāvajasya svabhāvajayoḥ svabhāvajānām
Locativesvabhāvaje svabhāvajayoḥ svabhāvajeṣu

Compound svabhāvaja -

Adverb -svabhāvajam -svabhāvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria