Declension table of svabhāvahetu

Deva

MasculineSingularDualPlural
Nominativesvabhāvahetuḥ svabhāvahetū svabhāvahetavaḥ
Vocativesvabhāvaheto svabhāvahetū svabhāvahetavaḥ
Accusativesvabhāvahetum svabhāvahetū svabhāvahetūn
Instrumentalsvabhāvahetunā svabhāvahetubhyām svabhāvahetubhiḥ
Dativesvabhāvahetave svabhāvahetubhyām svabhāvahetubhyaḥ
Ablativesvabhāvahetoḥ svabhāvahetubhyām svabhāvahetubhyaḥ
Genitivesvabhāvahetoḥ svabhāvahetvoḥ svabhāvahetūnām
Locativesvabhāvahetau svabhāvahetvoḥ svabhāvahetuṣu

Compound svabhāvahetu -

Adverb -svabhāvahetu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria