Declension table of svabhāvabhāva

Deva

MasculineSingularDualPlural
Nominativesvabhāvabhāvaḥ svabhāvabhāvau svabhāvabhāvāḥ
Vocativesvabhāvabhāva svabhāvabhāvau svabhāvabhāvāḥ
Accusativesvabhāvabhāvam svabhāvabhāvau svabhāvabhāvān
Instrumentalsvabhāvabhāvena svabhāvabhāvābhyām svabhāvabhāvaiḥ svabhāvabhāvebhiḥ
Dativesvabhāvabhāvāya svabhāvabhāvābhyām svabhāvabhāvebhyaḥ
Ablativesvabhāvabhāvāt svabhāvabhāvābhyām svabhāvabhāvebhyaḥ
Genitivesvabhāvabhāvasya svabhāvabhāvayoḥ svabhāvabhāvānām
Locativesvabhāvabhāve svabhāvabhāvayoḥ svabhāvabhāveṣu

Compound svabhāvabhāva -

Adverb -svabhāvabhāvam -svabhāvabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria