Declension table of svabhāva

Deva

MasculineSingularDualPlural
Nominativesvabhāvaḥ svabhāvau svabhāvāḥ
Vocativesvabhāva svabhāvau svabhāvāḥ
Accusativesvabhāvam svabhāvau svabhāvān
Instrumentalsvabhāvena svabhāvābhyām svabhāvaiḥ svabhāvebhiḥ
Dativesvabhāvāya svabhāvābhyām svabhāvebhyaḥ
Ablativesvabhāvāt svabhāvābhyām svabhāvebhyaḥ
Genitivesvabhāvasya svabhāvayoḥ svabhāvānām
Locativesvabhāve svabhāvayoḥ svabhāveṣu

Compound svabhāva -

Adverb -svabhāvam -svabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria