Declension table of ?svabhānu

Deva

NeuterSingularDualPlural
Nominativesvabhānu svabhānunī svabhānūni
Vocativesvabhānu svabhānunī svabhānūni
Accusativesvabhānu svabhānunī svabhānūni
Instrumentalsvabhānunā svabhānubhyām svabhānubhiḥ
Dativesvabhānune svabhānubhyām svabhānubhyaḥ
Ablativesvabhānunaḥ svabhānubhyām svabhānubhyaḥ
Genitivesvabhānunaḥ svabhānunoḥ svabhānūnām
Locativesvabhānuni svabhānunoḥ svabhānuṣu

Compound svabhānu -

Adverb -svabhānu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria