Declension table of ?svabhānu

Deva

MasculineSingularDualPlural
Nominativesvabhānuḥ svabhānū svabhānavaḥ
Vocativesvabhāno svabhānū svabhānavaḥ
Accusativesvabhānum svabhānū svabhānūn
Instrumentalsvabhānunā svabhānubhyām svabhānubhiḥ
Dativesvabhānave svabhānubhyām svabhānubhyaḥ
Ablativesvabhānoḥ svabhānubhyām svabhānubhyaḥ
Genitivesvabhānoḥ svabhānvoḥ svabhānūnām
Locativesvabhānau svabhānvoḥ svabhānuṣu

Compound svabhānu -

Adverb -svabhānu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria