Declension table of ?svabandhupaddhati

Deva

FeminineSingularDualPlural
Nominativesvabandhupaddhatiḥ svabandhupaddhatī svabandhupaddhatayaḥ
Vocativesvabandhupaddhate svabandhupaddhatī svabandhupaddhatayaḥ
Accusativesvabandhupaddhatim svabandhupaddhatī svabandhupaddhatīḥ
Instrumentalsvabandhupaddhatyā svabandhupaddhatibhyām svabandhupaddhatibhiḥ
Dativesvabandhupaddhatyai svabandhupaddhataye svabandhupaddhatibhyām svabandhupaddhatibhyaḥ
Ablativesvabandhupaddhatyāḥ svabandhupaddhateḥ svabandhupaddhatibhyām svabandhupaddhatibhyaḥ
Genitivesvabandhupaddhatyāḥ svabandhupaddhateḥ svabandhupaddhatyoḥ svabandhupaddhatīnām
Locativesvabandhupaddhatyām svabandhupaddhatau svabandhupaddhatyoḥ svabandhupaddhatiṣu

Compound svabandhupaddhati -

Adverb -svabandhupaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria