Declension table of ?svabāndhava

Deva

MasculineSingularDualPlural
Nominativesvabāndhavaḥ svabāndhavau svabāndhavāḥ
Vocativesvabāndhava svabāndhavau svabāndhavāḥ
Accusativesvabāndhavam svabāndhavau svabāndhavān
Instrumentalsvabāndhavena svabāndhavābhyām svabāndhavaiḥ svabāndhavebhiḥ
Dativesvabāndhavāya svabāndhavābhyām svabāndhavebhyaḥ
Ablativesvabāndhavāt svabāndhavābhyām svabāndhavebhyaḥ
Genitivesvabāndhavasya svabāndhavayoḥ svabāndhavānām
Locativesvabāndhave svabāndhavayoḥ svabāndhaveṣu

Compound svabāndhava -

Adverb -svabāndhavam -svabāndhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria