Declension table of svāśrama

Deva

NeuterSingularDualPlural
Nominativesvāśramam svāśrame svāśramāṇi
Vocativesvāśrama svāśrame svāśramāṇi
Accusativesvāśramam svāśrame svāśramāṇi
Instrumentalsvāśrameṇa svāśramābhyām svāśramaiḥ
Dativesvāśramāya svāśramābhyām svāśramebhyaḥ
Ablativesvāśramāt svāśramābhyām svāśramebhyaḥ
Genitivesvāśramasya svāśramayoḥ svāśramāṇām
Locativesvāśrame svāśramayoḥ svāśrameṣu

Compound svāśrama -

Adverb -svāśramam -svāśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria