Declension table of svāśrama

Deva

MasculineSingularDualPlural
Nominativesvāśramaḥ svāśramau svāśramāḥ
Vocativesvāśrama svāśramau svāśramāḥ
Accusativesvāśramam svāśramau svāśramān
Instrumentalsvāśrameṇa svāśramābhyām svāśramaiḥ svāśramebhiḥ
Dativesvāśramāya svāśramābhyām svāśramebhyaḥ
Ablativesvāśramāt svāśramābhyām svāśramebhyaḥ
Genitivesvāśramasya svāśramayoḥ svāśramāṇām
Locativesvāśrame svāśramayoḥ svāśrameṣu

Compound svāśrama -

Adverb -svāśramam -svāśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria