Declension table of ?svāyatta

Deva

MasculineSingularDualPlural
Nominativesvāyattaḥ svāyattau svāyattāḥ
Vocativesvāyatta svāyattau svāyattāḥ
Accusativesvāyattam svāyattau svāyattān
Instrumentalsvāyattena svāyattābhyām svāyattaiḥ svāyattebhiḥ
Dativesvāyattāya svāyattābhyām svāyattebhyaḥ
Ablativesvāyattāt svāyattābhyām svāyattebhyaḥ
Genitivesvāyattasya svāyattayoḥ svāyattānām
Locativesvāyatte svāyattayoḥ svāyatteṣu

Compound svāyatta -

Adverb -svāyattam -svāyattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria