Declension table of svāyambhuva

Deva

MasculineSingularDualPlural
Nominativesvāyambhuvaḥ svāyambhuvau svāyambhuvāḥ
Vocativesvāyambhuva svāyambhuvau svāyambhuvāḥ
Accusativesvāyambhuvam svāyambhuvau svāyambhuvān
Instrumentalsvāyambhuvena svāyambhuvābhyām svāyambhuvaiḥ svāyambhuvebhiḥ
Dativesvāyambhuvāya svāyambhuvābhyām svāyambhuvebhyaḥ
Ablativesvāyambhuvāt svāyambhuvābhyām svāyambhuvebhyaḥ
Genitivesvāyambhuvasya svāyambhuvayoḥ svāyambhuvānām
Locativesvāyambhuve svāyambhuvayoḥ svāyambhuveṣu

Compound svāyambhuva -

Adverb -svāyambhuvam -svāyambhuvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria