सुबन्तावली ?स्वावसु

Roma

पुमान्एकद्विबहु
प्रथमास्वावसुः स्वावसू स्वावसवः
सम्बोधनम्स्वावसो स्वावसू स्वावसवः
द्वितीयास्वावसुम् स्वावसू स्वावसून्
तृतीयास्वावसुना स्वावसुभ्याम् स्वावसुभिः
चतुर्थीस्वावसवे स्वावसुभ्याम् स्वावसुभ्यः
पञ्चमीस्वावसोः स्वावसुभ्याम् स्वावसुभ्यः
षष्ठीस्वावसोः स्वावस्वोः स्वावसूनाम्
सप्तमीस्वावसौ स्वावस्वोः स्वावसुषु

समास स्वावसु

अव्यय ॰स्वावसु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria