Declension table of ?svāvamānana

Deva

NeuterSingularDualPlural
Nominativesvāvamānanam svāvamānane svāvamānanāni
Vocativesvāvamānana svāvamānane svāvamānanāni
Accusativesvāvamānanam svāvamānane svāvamānanāni
Instrumentalsvāvamānanena svāvamānanābhyām svāvamānanaiḥ
Dativesvāvamānanāya svāvamānanābhyām svāvamānanebhyaḥ
Ablativesvāvamānanāt svāvamānanābhyām svāvamānanebhyaḥ
Genitivesvāvamānanasya svāvamānanayoḥ svāvamānanānām
Locativesvāvamānane svāvamānanayoḥ svāvamānaneṣu

Compound svāvamānana -

Adverb -svāvamānanam -svāvamānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria