Declension table of ?svātmayogapradīpa

Deva

MasculineSingularDualPlural
Nominativesvātmayogapradīpaḥ svātmayogapradīpau svātmayogapradīpāḥ
Vocativesvātmayogapradīpa svātmayogapradīpau svātmayogapradīpāḥ
Accusativesvātmayogapradīpam svātmayogapradīpau svātmayogapradīpān
Instrumentalsvātmayogapradīpena svātmayogapradīpābhyām svātmayogapradīpaiḥ svātmayogapradīpebhiḥ
Dativesvātmayogapradīpāya svātmayogapradīpābhyām svātmayogapradīpebhyaḥ
Ablativesvātmayogapradīpāt svātmayogapradīpābhyām svātmayogapradīpebhyaḥ
Genitivesvātmayogapradīpasya svātmayogapradīpayoḥ svātmayogapradīpānām
Locativesvātmayogapradīpe svātmayogapradīpayoḥ svātmayogapradīpeṣu

Compound svātmayogapradīpa -

Adverb -svātmayogapradīpam -svātmayogapradīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria