Declension table of ?svātmatā

Deva

FeminineSingularDualPlural
Nominativesvātmatā svātmate svātmatāḥ
Vocativesvātmate svātmate svātmatāḥ
Accusativesvātmatām svātmate svātmatāḥ
Instrumentalsvātmatayā svātmatābhyām svātmatābhiḥ
Dativesvātmatāyai svātmatābhyām svātmatābhyaḥ
Ablativesvātmatāyāḥ svātmatābhyām svātmatābhyaḥ
Genitivesvātmatāyāḥ svātmatayoḥ svātmatānām
Locativesvātmatāyām svātmatayoḥ svātmatāsu

Adverb -svātmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria