Declension table of ?svātmasaṃvidupadeśa

Deva

MasculineSingularDualPlural
Nominativesvātmasaṃvidupadeśaḥ svātmasaṃvidupadeśau svātmasaṃvidupadeśāḥ
Vocativesvātmasaṃvidupadeśa svātmasaṃvidupadeśau svātmasaṃvidupadeśāḥ
Accusativesvātmasaṃvidupadeśam svātmasaṃvidupadeśau svātmasaṃvidupadeśān
Instrumentalsvātmasaṃvidupadeśena svātmasaṃvidupadeśābhyām svātmasaṃvidupadeśaiḥ svātmasaṃvidupadeśebhiḥ
Dativesvātmasaṃvidupadeśāya svātmasaṃvidupadeśābhyām svātmasaṃvidupadeśebhyaḥ
Ablativesvātmasaṃvidupadeśāt svātmasaṃvidupadeśābhyām svātmasaṃvidupadeśebhyaḥ
Genitivesvātmasaṃvidupadeśasya svātmasaṃvidupadeśayoḥ svātmasaṃvidupadeśānām
Locativesvātmasaṃvidupadeśe svātmasaṃvidupadeśayoḥ svātmasaṃvidupadeśeṣu

Compound svātmasaṃvidupadeśa -

Adverb -svātmasaṃvidupadeśam -svātmasaṃvidupadeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria