Declension table of ?svātmanirūpaṇa

Deva

NeuterSingularDualPlural
Nominativesvātmanirūpaṇam svātmanirūpaṇe svātmanirūpaṇāni
Vocativesvātmanirūpaṇa svātmanirūpaṇe svātmanirūpaṇāni
Accusativesvātmanirūpaṇam svātmanirūpaṇe svātmanirūpaṇāni
Instrumentalsvātmanirūpaṇena svātmanirūpaṇābhyām svātmanirūpaṇaiḥ
Dativesvātmanirūpaṇāya svātmanirūpaṇābhyām svātmanirūpaṇebhyaḥ
Ablativesvātmanirūpaṇāt svātmanirūpaṇābhyām svātmanirūpaṇebhyaḥ
Genitivesvātmanirūpaṇasya svātmanirūpaṇayoḥ svātmanirūpaṇānām
Locativesvātmanirūpaṇe svātmanirūpaṇayoḥ svātmanirūpaṇeṣu

Compound svātmanirūpaṇa -

Adverb -svātmanirūpaṇam -svātmanirūpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria