Declension table of svātmaniṣṭhita

Deva

NeuterSingularDualPlural
Nominativesvātmaniṣṭhitam svātmaniṣṭhite svātmaniṣṭhitāni
Vocativesvātmaniṣṭhita svātmaniṣṭhite svātmaniṣṭhitāni
Accusativesvātmaniṣṭhitam svātmaniṣṭhite svātmaniṣṭhitāni
Instrumentalsvātmaniṣṭhitena svātmaniṣṭhitābhyām svātmaniṣṭhitaiḥ
Dativesvātmaniṣṭhitāya svātmaniṣṭhitābhyām svātmaniṣṭhitebhyaḥ
Ablativesvātmaniṣṭhitāt svātmaniṣṭhitābhyām svātmaniṣṭhitebhyaḥ
Genitivesvātmaniṣṭhitasya svātmaniṣṭhitayoḥ svātmaniṣṭhitānām
Locativesvātmaniṣṭhite svātmaniṣṭhitayoḥ svātmaniṣṭhiteṣu

Compound svātmaniṣṭhita -

Adverb -svātmaniṣṭhitam -svātmaniṣṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria